Chapter 2.20 na jayate mriyate's image
305K

Chapter 2.20 na jayate mriyate

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २-२०॥ na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato’yaṃ purāṇo na hanyate hanyamāne śarīre He is not born, nor does He ever die; after having been, He again ceases not to be; Unborn, Eternal, Changeless and Ancient, He is not killed when the body is killed. na = never;
Read More! Earn More! Learn More!