
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ māmātmaparadeheṣu pradviṣanto’bhyasūyakāḥ
Given to egoism, power, haughtiness, lust and anger, these malicious people hate Me in their own bodies, and
Read More! Earn More! Learn More!